Declension table of ?durviṣaha

Deva

NeuterSingularDualPlural
Nominativedurviṣaham durviṣahe durviṣahāṇi
Vocativedurviṣaha durviṣahe durviṣahāṇi
Accusativedurviṣaham durviṣahe durviṣahāṇi
Instrumentaldurviṣaheṇa durviṣahābhyām durviṣahaiḥ
Dativedurviṣahāya durviṣahābhyām durviṣahebhyaḥ
Ablativedurviṣahāt durviṣahābhyām durviṣahebhyaḥ
Genitivedurviṣahasya durviṣahayoḥ durviṣahāṇām
Locativedurviṣahe durviṣahayoḥ durviṣaheṣu

Compound durviṣaha -

Adverb -durviṣaham -durviṣahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria