Declension table of ?durvedā

Deva

FeminineSingularDualPlural
Nominativedurvedā durvede durvedāḥ
Vocativedurvede durvede durvedāḥ
Accusativedurvedām durvede durvedāḥ
Instrumentaldurvedayā durvedābhyām durvedābhiḥ
Dativedurvedāyai durvedābhyām durvedābhyaḥ
Ablativedurvedāyāḥ durvedābhyām durvedābhyaḥ
Genitivedurvedāyāḥ durvedayoḥ durvedānām
Locativedurvedāyām durvedayoḥ durvedāsu

Adverb -durvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria