Declension table of ?durvañcā

Deva

FeminineSingularDualPlural
Nominativedurvañcā durvañce durvañcāḥ
Vocativedurvañce durvañce durvañcāḥ
Accusativedurvañcām durvañce durvañcāḥ
Instrumentaldurvañcayā durvañcābhyām durvañcābhiḥ
Dativedurvañcāyai durvañcābhyām durvañcābhyaḥ
Ablativedurvañcāyāḥ durvañcābhyām durvañcābhyaḥ
Genitivedurvañcāyāḥ durvañcayoḥ durvañcānām
Locativedurvañcāyām durvañcayoḥ durvañcāsu

Adverb -durvañcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria