Declension table of ?durvasa

Deva

NeuterSingularDualPlural
Nominativedurvasam durvase durvasāni
Vocativedurvasa durvase durvasāni
Accusativedurvasam durvase durvasāni
Instrumentaldurvasena durvasābhyām durvasaiḥ
Dativedurvasāya durvasābhyām durvasebhyaḥ
Ablativedurvasāt durvasābhyām durvasebhyaḥ
Genitivedurvasasya durvasayoḥ durvasānām
Locativedurvase durvasayoḥ durvaseṣu

Compound durvasa -

Adverb -durvasam -durvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria