Declension table of ?durvasa

Deva

MasculineSingularDualPlural
Nominativedurvasaḥ durvasau durvasāḥ
Vocativedurvasa durvasau durvasāḥ
Accusativedurvasam durvasau durvasān
Instrumentaldurvasena durvasābhyām durvasaiḥ durvasebhiḥ
Dativedurvasāya durvasābhyām durvasebhyaḥ
Ablativedurvasāt durvasābhyām durvasebhyaḥ
Genitivedurvasasya durvasayoḥ durvasānām
Locativedurvase durvasayoḥ durvaseṣu

Compound durvasa -

Adverb -durvasam -durvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria