Declension table of ?durvarṇaka

Deva

NeuterSingularDualPlural
Nominativedurvarṇakam durvarṇake durvarṇakāni
Vocativedurvarṇaka durvarṇake durvarṇakāni
Accusativedurvarṇakam durvarṇake durvarṇakāni
Instrumentaldurvarṇakena durvarṇakābhyām durvarṇakaiḥ
Dativedurvarṇakāya durvarṇakābhyām durvarṇakebhyaḥ
Ablativedurvarṇakāt durvarṇakābhyām durvarṇakebhyaḥ
Genitivedurvarṇakasya durvarṇakayoḥ durvarṇakānām
Locativedurvarṇake durvarṇakayoḥ durvarṇakeṣu

Compound durvarṇaka -

Adverb -durvarṇakam -durvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria