Declension table of ?durvahā

Deva

FeminineSingularDualPlural
Nominativedurvahā durvahe durvahāḥ
Vocativedurvahe durvahe durvahāḥ
Accusativedurvahām durvahe durvahāḥ
Instrumentaldurvahayā durvahābhyām durvahābhiḥ
Dativedurvahāyai durvahābhyām durvahābhyaḥ
Ablativedurvahāyāḥ durvahābhyām durvahābhyaḥ
Genitivedurvahāyāḥ durvahayoḥ durvahāṇām
Locativedurvahāyām durvahayoḥ durvahāsu

Adverb -durvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria