Declension table of ?durvaha

Deva

MasculineSingularDualPlural
Nominativedurvahaḥ durvahau durvahāḥ
Vocativedurvaha durvahau durvahāḥ
Accusativedurvaham durvahau durvahān
Instrumentaldurvaheṇa durvahābhyām durvahaiḥ durvahebhiḥ
Dativedurvahāya durvahābhyām durvahebhyaḥ
Ablativedurvahāt durvahābhyām durvahebhyaḥ
Genitivedurvahasya durvahayoḥ durvahāṇām
Locativedurvahe durvahayoḥ durvaheṣu

Compound durvaha -

Adverb -durvaham -durvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria