Declension table of ?durvacatva

Deva

NeuterSingularDualPlural
Nominativedurvacatvam durvacatve durvacatvāni
Vocativedurvacatva durvacatve durvacatvāni
Accusativedurvacatvam durvacatve durvacatvāni
Instrumentaldurvacatvena durvacatvābhyām durvacatvaiḥ
Dativedurvacatvāya durvacatvābhyām durvacatvebhyaḥ
Ablativedurvacatvāt durvacatvābhyām durvacatvebhyaḥ
Genitivedurvacatvasya durvacatvayoḥ durvacatvānām
Locativedurvacatve durvacatvayoḥ durvacatveṣu

Compound durvacatva -

Adverb -durvacatvam -durvacatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria