Declension table of ?durvacasā

Deva

FeminineSingularDualPlural
Nominativedurvacasā durvacase durvacasāḥ
Vocativedurvacase durvacase durvacasāḥ
Accusativedurvacasām durvacase durvacasāḥ
Instrumentaldurvacasayā durvacasābhyām durvacasābhiḥ
Dativedurvacasāyai durvacasābhyām durvacasābhyaḥ
Ablativedurvacasāyāḥ durvacasābhyām durvacasābhyaḥ
Genitivedurvacasāyāḥ durvacasayoḥ durvacasānām
Locativedurvacasāyām durvacasayoḥ durvacasāsu

Adverb -durvacasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria