Declension table of durvacana

Deva

NeuterSingularDualPlural
Nominativedurvacanam durvacane durvacanāni
Vocativedurvacana durvacane durvacanāni
Accusativedurvacanam durvacane durvacanāni
Instrumentaldurvacanena durvacanābhyām durvacanaiḥ
Dativedurvacanāya durvacanābhyām durvacanebhyaḥ
Ablativedurvacanāt durvacanābhyām durvacanebhyaḥ
Genitivedurvacanasya durvacanayoḥ durvacanānām
Locativedurvacane durvacanayoḥ durvacaneṣu

Compound durvacana -

Adverb -durvacanam -durvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria