Declension table of ?durvacakayoga

Deva

MasculineSingularDualPlural
Nominativedurvacakayogaḥ durvacakayogau durvacakayogāḥ
Vocativedurvacakayoga durvacakayogau durvacakayogāḥ
Accusativedurvacakayogam durvacakayogau durvacakayogān
Instrumentaldurvacakayogena durvacakayogābhyām durvacakayogaiḥ durvacakayogebhiḥ
Dativedurvacakayogāya durvacakayogābhyām durvacakayogebhyaḥ
Ablativedurvacakayogāt durvacakayogābhyām durvacakayogebhyaḥ
Genitivedurvacakayogasya durvacakayogayoḥ durvacakayogānām
Locativedurvacakayoge durvacakayogayoḥ durvacakayogeṣu

Compound durvacakayoga -

Adverb -durvacakayogam -durvacakayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria