Declension table of ?durvacakā

Deva

FeminineSingularDualPlural
Nominativedurvacakā durvacake durvacakāḥ
Vocativedurvacake durvacake durvacakāḥ
Accusativedurvacakām durvacake durvacakāḥ
Instrumentaldurvacakayā durvacakābhyām durvacakābhiḥ
Dativedurvacakāyai durvacakābhyām durvacakābhyaḥ
Ablativedurvacakāyāḥ durvacakābhyām durvacakābhyaḥ
Genitivedurvacakāyāḥ durvacakayoḥ durvacakānām
Locativedurvacakāyām durvacakayoḥ durvacakāsu

Adverb -durvacakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria