Declension table of ?durvacaka

Deva

NeuterSingularDualPlural
Nominativedurvacakam durvacake durvacakāni
Vocativedurvacaka durvacake durvacakāni
Accusativedurvacakam durvacake durvacakāni
Instrumentaldurvacakena durvacakābhyām durvacakaiḥ
Dativedurvacakāya durvacakābhyām durvacakebhyaḥ
Ablativedurvacakāt durvacakābhyām durvacakebhyaḥ
Genitivedurvacakasya durvacakayoḥ durvacakānām
Locativedurvacake durvacakayoḥ durvacakeṣu

Compound durvacaka -

Adverb -durvacakam -durvacakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria