Declension table of durvaca

Deva

MasculineSingularDualPlural
Nominativedurvacaḥ durvacau durvacāḥ
Vocativedurvaca durvacau durvacāḥ
Accusativedurvacam durvacau durvacān
Instrumentaldurvacena durvacābhyām durvacaiḥ durvacebhiḥ
Dativedurvacāya durvacābhyām durvacebhyaḥ
Ablativedurvacāt durvacābhyām durvacebhyaḥ
Genitivedurvacasya durvacayoḥ durvacānām
Locativedurvace durvacayoḥ durvaceṣu

Compound durvaca -

Adverb -durvacam -durvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria