Declension table of ?durvāta

Deva

MasculineSingularDualPlural
Nominativedurvātaḥ durvātau durvātāḥ
Vocativedurvāta durvātau durvātāḥ
Accusativedurvātam durvātau durvātān
Instrumentaldurvātena durvātābhyām durvātaiḥ durvātebhiḥ
Dativedurvātāya durvātābhyām durvātebhyaḥ
Ablativedurvātāt durvātābhyām durvātebhyaḥ
Genitivedurvātasya durvātayoḥ durvātānām
Locativedurvāte durvātayoḥ durvāteṣu

Compound durvāta -

Adverb -durvātam -durvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria