Declension table of ?durvāsovākya

Deva

NeuterSingularDualPlural
Nominativedurvāsovākyam durvāsovākye durvāsovākyāni
Vocativedurvāsovākya durvāsovākye durvāsovākyāni
Accusativedurvāsovākyam durvāsovākye durvāsovākyāni
Instrumentaldurvāsovākyena durvāsovākyābhyām durvāsovākyaiḥ
Dativedurvāsovākyāya durvāsovākyābhyām durvāsovākyebhyaḥ
Ablativedurvāsovākyāt durvāsovākyābhyām durvāsovākyebhyaḥ
Genitivedurvāsovākyasya durvāsovākyayoḥ durvāsovākyānām
Locativedurvāsovākye durvāsovākyayoḥ durvāsovākyeṣu

Compound durvāsovākya -

Adverb -durvāsovākyam -durvāsovākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria