Declension table of ?durvāsomatatantra

Deva

NeuterSingularDualPlural
Nominativedurvāsomatatantram durvāsomatatantre durvāsomatatantrāṇi
Vocativedurvāsomatatantra durvāsomatatantre durvāsomatatantrāṇi
Accusativedurvāsomatatantram durvāsomatatantre durvāsomatatantrāṇi
Instrumentaldurvāsomatatantreṇa durvāsomatatantrābhyām durvāsomatatantraiḥ
Dativedurvāsomatatantrāya durvāsomatatantrābhyām durvāsomatatantrebhyaḥ
Ablativedurvāsomatatantrāt durvāsomatatantrābhyām durvāsomatatantrebhyaḥ
Genitivedurvāsomatatantrasya durvāsomatatantrayoḥ durvāsomatatantrāṇām
Locativedurvāsomatatantre durvāsomatatantrayoḥ durvāsomatatantreṣu

Compound durvāsomatatantra -

Adverb -durvāsomatatantram -durvāsomatatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria