Declension table of ?durvāsodviśatī

Deva

FeminineSingularDualPlural
Nominativedurvāsodviśatī durvāsodviśatyau durvāsodviśatyaḥ
Vocativedurvāsodviśati durvāsodviśatyau durvāsodviśatyaḥ
Accusativedurvāsodviśatīm durvāsodviśatyau durvāsodviśatīḥ
Instrumentaldurvāsodviśatyā durvāsodviśatībhyām durvāsodviśatībhiḥ
Dativedurvāsodviśatyai durvāsodviśatībhyām durvāsodviśatībhyaḥ
Ablativedurvāsodviśatyāḥ durvāsodviśatībhyām durvāsodviśatībhyaḥ
Genitivedurvāsodviśatyāḥ durvāsodviśatyoḥ durvāsodviśatīnām
Locativedurvāsodviśatyām durvāsodviśatyoḥ durvāsodviśatīṣu

Compound durvāsodviśati - durvāsodviśatī -

Adverb -durvāsodviśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria