Declension table of ?durvāsodarpabhanga

Deva

MasculineSingularDualPlural
Nominativedurvāsodarpabhangaḥ durvāsodarpabhangau durvāsodarpabhangāḥ
Vocativedurvāsodarpabhanga durvāsodarpabhangau durvāsodarpabhangāḥ
Accusativedurvāsodarpabhangam durvāsodarpabhangau durvāsodarpabhangān
Instrumentaldurvāsodarpabhangena durvāsodarpabhangābhyām durvāsodarpabhangaiḥ durvāsodarpabhangebhiḥ
Dativedurvāsodarpabhangāya durvāsodarpabhangābhyām durvāsodarpabhangebhyaḥ
Ablativedurvāsodarpabhangāt durvāsodarpabhangābhyām durvāsodarpabhangebhyaḥ
Genitivedurvāsodarpabhangasya durvāsodarpabhangayoḥ durvāsodarpabhangānām
Locativedurvāsodarpabhange durvāsodarpabhangayoḥ durvāsodarpabhangeṣu

Compound durvāsodarpabhanga -

Adverb -durvāsodarpabhangam -durvāsodarpabhangāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria