Declension table of ?durvāseśvara

Deva

NeuterSingularDualPlural
Nominativedurvāseśvaram durvāseśvare durvāseśvarāṇi
Vocativedurvāseśvara durvāseśvare durvāseśvarāṇi
Accusativedurvāseśvaram durvāseśvare durvāseśvarāṇi
Instrumentaldurvāseśvareṇa durvāseśvarābhyām durvāseśvaraiḥ
Dativedurvāseśvarāya durvāseśvarābhyām durvāseśvarebhyaḥ
Ablativedurvāseśvarāt durvāseśvarābhyām durvāseśvarebhyaḥ
Genitivedurvāseśvarasya durvāseśvarayoḥ durvāseśvarāṇām
Locativedurvāseśvare durvāseśvarayoḥ durvāseśvareṣu

Compound durvāseśvara -

Adverb -durvāseśvaram -durvāseśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria