Declension table of ?durvāsaupākhyāna

Deva

NeuterSingularDualPlural
Nominativedurvāsaupākhyānam durvāsaupākhyāne durvāsaupākhyānāni
Vocativedurvāsaupākhyāna durvāsaupākhyāne durvāsaupākhyānāni
Accusativedurvāsaupākhyānam durvāsaupākhyāne durvāsaupākhyānāni
Instrumentaldurvāsaupākhyānena durvāsaupākhyānābhyām durvāsaupākhyānaiḥ
Dativedurvāsaupākhyānāya durvāsaupākhyānābhyām durvāsaupākhyānebhyaḥ
Ablativedurvāsaupākhyānāt durvāsaupākhyānābhyām durvāsaupākhyānebhyaḥ
Genitivedurvāsaupākhyānasya durvāsaupākhyānayoḥ durvāsaupākhyānānām
Locativedurvāsaupākhyāne durvāsaupākhyānayoḥ durvāsaupākhyāneṣu

Compound durvāsaupākhyāna -

Adverb -durvāsaupākhyānam -durvāsaupākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria