Declension table of ?durvāsapurāṇa

Deva

NeuterSingularDualPlural
Nominativedurvāsapurāṇam durvāsapurāṇe durvāsapurāṇāni
Vocativedurvāsapurāṇa durvāsapurāṇe durvāsapurāṇāni
Accusativedurvāsapurāṇam durvāsapurāṇe durvāsapurāṇāni
Instrumentaldurvāsapurāṇena durvāsapurāṇābhyām durvāsapurāṇaiḥ
Dativedurvāsapurāṇāya durvāsapurāṇābhyām durvāsapurāṇebhyaḥ
Ablativedurvāsapurāṇāt durvāsapurāṇābhyām durvāsapurāṇebhyaḥ
Genitivedurvāsapurāṇasya durvāsapurāṇayoḥ durvāsapurāṇānām
Locativedurvāsapurāṇe durvāsapurāṇayoḥ durvāsapurāṇeṣu

Compound durvāsapurāṇa -

Adverb -durvāsapurāṇam -durvāsapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria