Declension table of ?durvāryatva

Deva

NeuterSingularDualPlural
Nominativedurvāryatvam durvāryatve durvāryatvāni
Vocativedurvāryatva durvāryatve durvāryatvāni
Accusativedurvāryatvam durvāryatve durvāryatvāni
Instrumentaldurvāryatvena durvāryatvābhyām durvāryatvaiḥ
Dativedurvāryatvāya durvāryatvābhyām durvāryatvebhyaḥ
Ablativedurvāryatvāt durvāryatvābhyām durvāryatvebhyaḥ
Genitivedurvāryatvasya durvāryatvayoḥ durvāryatvānām
Locativedurvāryatve durvāryatvayoḥ durvāryatveṣu

Compound durvāryatva -

Adverb -durvāryatvam -durvāryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria