Declension table of ?durvāratva

Deva

NeuterSingularDualPlural
Nominativedurvāratvam durvāratve durvāratvāni
Vocativedurvāratva durvāratve durvāratvāni
Accusativedurvāratvam durvāratve durvāratvāni
Instrumentaldurvāratvena durvāratvābhyām durvāratvaiḥ
Dativedurvāratvāya durvāratvābhyām durvāratvebhyaḥ
Ablativedurvāratvāt durvāratvābhyām durvāratvebhyaḥ
Genitivedurvāratvasya durvāratvayoḥ durvāratvānām
Locativedurvāratve durvāratvayoḥ durvāratveṣu

Compound durvāratva -

Adverb -durvāratvam -durvāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria