Declension table of ?durvāraṇīyā

Deva

FeminineSingularDualPlural
Nominativedurvāraṇīyā durvāraṇīye durvāraṇīyāḥ
Vocativedurvāraṇīye durvāraṇīye durvāraṇīyāḥ
Accusativedurvāraṇīyām durvāraṇīye durvāraṇīyāḥ
Instrumentaldurvāraṇīyayā durvāraṇīyābhyām durvāraṇīyābhiḥ
Dativedurvāraṇīyāyai durvāraṇīyābhyām durvāraṇīyābhyaḥ
Ablativedurvāraṇīyāyāḥ durvāraṇīyābhyām durvāraṇīyābhyaḥ
Genitivedurvāraṇīyāyāḥ durvāraṇīyayoḥ durvāraṇīyānām
Locativedurvāraṇīyāyām durvāraṇīyayoḥ durvāraṇīyāsu

Adverb -durvāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria