Declension table of ?durvāraṇīya

Deva

MasculineSingularDualPlural
Nominativedurvāraṇīyaḥ durvāraṇīyau durvāraṇīyāḥ
Vocativedurvāraṇīya durvāraṇīyau durvāraṇīyāḥ
Accusativedurvāraṇīyam durvāraṇīyau durvāraṇīyān
Instrumentaldurvāraṇīyena durvāraṇīyābhyām durvāraṇīyaiḥ durvāraṇīyebhiḥ
Dativedurvāraṇīyāya durvāraṇīyābhyām durvāraṇīyebhyaḥ
Ablativedurvāraṇīyāt durvāraṇīyābhyām durvāraṇīyebhyaḥ
Genitivedurvāraṇīyasya durvāraṇīyayoḥ durvāraṇīyānām
Locativedurvāraṇīye durvāraṇīyayoḥ durvāraṇīyeṣu

Compound durvāraṇīya -

Adverb -durvāraṇīyam -durvāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria