Declension table of ?durvāraṇā

Deva

FeminineSingularDualPlural
Nominativedurvāraṇā durvāraṇe durvāraṇāḥ
Vocativedurvāraṇe durvāraṇe durvāraṇāḥ
Accusativedurvāraṇām durvāraṇe durvāraṇāḥ
Instrumentaldurvāraṇayā durvāraṇābhyām durvāraṇābhiḥ
Dativedurvāraṇāyai durvāraṇābhyām durvāraṇābhyaḥ
Ablativedurvāraṇāyāḥ durvāraṇābhyām durvāraṇābhyaḥ
Genitivedurvāraṇāyāḥ durvāraṇayoḥ durvāraṇānām
Locativedurvāraṇāyām durvāraṇayoḥ durvāraṇāsu

Adverb -durvāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria