Declension table of ?durvāraṇa

Deva

MasculineSingularDualPlural
Nominativedurvāraṇaḥ durvāraṇau durvāraṇāḥ
Vocativedurvāraṇa durvāraṇau durvāraṇāḥ
Accusativedurvāraṇam durvāraṇau durvāraṇān
Instrumentaldurvāraṇena durvāraṇābhyām durvāraṇaiḥ durvāraṇebhiḥ
Dativedurvāraṇāya durvāraṇābhyām durvāraṇebhyaḥ
Ablativedurvāraṇāt durvāraṇābhyām durvāraṇebhyaḥ
Genitivedurvāraṇasya durvāraṇayoḥ durvāraṇānām
Locativedurvāraṇe durvāraṇayoḥ durvāraṇeṣu

Compound durvāraṇa -

Adverb -durvāraṇam -durvāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria