Declension table of ?durvāntā

Deva

FeminineSingularDualPlural
Nominativedurvāntā durvānte durvāntāḥ
Vocativedurvānte durvānte durvāntāḥ
Accusativedurvāntām durvānte durvāntāḥ
Instrumentaldurvāntayā durvāntābhyām durvāntābhiḥ
Dativedurvāntāyai durvāntābhyām durvāntābhyaḥ
Ablativedurvāntāyāḥ durvāntābhyām durvāntābhyaḥ
Genitivedurvāntāyāḥ durvāntayoḥ durvāntānām
Locativedurvāntāyām durvāntayoḥ durvāntāsu

Adverb -durvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria