Declension table of ?durvānta

Deva

NeuterSingularDualPlural
Nominativedurvāntam durvānte durvāntāni
Vocativedurvānta durvānte durvāntāni
Accusativedurvāntam durvānte durvāntāni
Instrumentaldurvāntena durvāntābhyām durvāntaiḥ
Dativedurvāntāya durvāntābhyām durvāntebhyaḥ
Ablativedurvāntāt durvāntābhyām durvāntebhyaḥ
Genitivedurvāntasya durvāntayoḥ durvāntānām
Locativedurvānte durvāntayoḥ durvānteṣu

Compound durvānta -

Adverb -durvāntam -durvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria