Declension table of ?durvācya

Deva

NeuterSingularDualPlural
Nominativedurvācyam durvācye durvācyāni
Vocativedurvācya durvācye durvācyāni
Accusativedurvācyam durvācye durvācyāni
Instrumentaldurvācyena durvācyābhyām durvācyaiḥ
Dativedurvācyāya durvācyābhyām durvācyebhyaḥ
Ablativedurvācyāt durvācyābhyām durvācyebhyaḥ
Genitivedurvācyasya durvācyayoḥ durvācyānām
Locativedurvācye durvācyayoḥ durvācyeṣu

Compound durvācya -

Adverb -durvācyam -durvācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria