Declension table of ?durvācā

Deva

FeminineSingularDualPlural
Nominativedurvācā durvāce durvācāḥ
Vocativedurvāce durvāce durvācāḥ
Accusativedurvācām durvāce durvācāḥ
Instrumentaldurvācayā durvācābhyām durvācābhiḥ
Dativedurvācāyai durvācābhyām durvācābhyaḥ
Ablativedurvācāyāḥ durvācābhyām durvācābhyaḥ
Genitivedurvācāyāḥ durvācayoḥ durvācānām
Locativedurvācāyām durvācayoḥ durvācāsu

Adverb -durvācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria