Declension table of ?durvāc

Deva

NeuterSingularDualPlural
Nominativedurvāk durvācī durvāñci
Vocativedurvāk durvācī durvāñci
Accusativedurvāñcam durvācī durvāñci
Instrumentaldurvācā durvāgbhyām durvāgbhiḥ
Dativedurvāce durvāgbhyām durvāgbhyaḥ
Ablativedurvācaḥ durvāgbhyām durvāgbhyaḥ
Genitivedurvācaḥ durvācoḥ durvācām
Locativedurvāci durvācoḥ durvākṣu

Compound durvāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria