Declension table of ?durvāc

Deva

FeminineSingularDualPlural
Nominativedurvāk durvācau durvācaḥ
Vocativedurvāk durvācau durvācaḥ
Accusativedurvācam durvācau durvācaḥ
Instrumentaldurvācā durvāgbhyām durvāgbhiḥ
Dativedurvāce durvāgbhyām durvāgbhyaḥ
Ablativedurvācaḥ durvāgbhyām durvāgbhyaḥ
Genitivedurvācaḥ durvācoḥ durvācām
Locativedurvāci durvācoḥ durvākṣu

Compound durvāk -

Adverb -durvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria