Declension table of ?durvaṇij

Deva

MasculineSingularDualPlural
Nominativedurvaṇik durvaṇijau durvaṇijaḥ
Vocativedurvaṇik durvaṇijau durvaṇijaḥ
Accusativedurvaṇijam durvaṇijau durvaṇijaḥ
Instrumentaldurvaṇijā durvaṇigbhyām durvaṇigbhiḥ
Dativedurvaṇije durvaṇigbhyām durvaṇigbhyaḥ
Ablativedurvaṇijaḥ durvaṇigbhyām durvaṇigbhyaḥ
Genitivedurvaṇijaḥ durvaṇijoḥ durvaṇijām
Locativedurvaṇiji durvaṇijoḥ durvaṇikṣu

Compound durvaṇik -

Adverb -durvaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria