Declension table of ?durvṛtti

Deva

FeminineSingularDualPlural
Nominativedurvṛttiḥ durvṛttī durvṛttayaḥ
Vocativedurvṛtte durvṛttī durvṛttayaḥ
Accusativedurvṛttim durvṛttī durvṛttīḥ
Instrumentaldurvṛttyā durvṛttibhyām durvṛttibhiḥ
Dativedurvṛttyai durvṛttaye durvṛttibhyām durvṛttibhyaḥ
Ablativedurvṛttyāḥ durvṛtteḥ durvṛttibhyām durvṛttibhyaḥ
Genitivedurvṛttyāḥ durvṛtteḥ durvṛttyoḥ durvṛttīnām
Locativedurvṛttyām durvṛttau durvṛttyoḥ durvṛttiṣu

Compound durvṛtti -

Adverb -durvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria