Declension table of durvṛtta

Deva

MasculineSingularDualPlural
Nominativedurvṛttaḥ durvṛttau durvṛttāḥ
Vocativedurvṛtta durvṛttau durvṛttāḥ
Accusativedurvṛttam durvṛttau durvṛttān
Instrumentaldurvṛttena durvṛttābhyām durvṛttaiḥ durvṛttebhiḥ
Dativedurvṛttāya durvṛttābhyām durvṛttebhyaḥ
Ablativedurvṛttāt durvṛttābhyām durvṛttebhyaḥ
Genitivedurvṛttasya durvṛttayoḥ durvṛttānām
Locativedurvṛtte durvṛttayoḥ durvṛtteṣu

Compound durvṛtta -

Adverb -durvṛttam -durvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria