Declension table of ?durvṛṣala

Deva

MasculineSingularDualPlural
Nominativedurvṛṣalaḥ durvṛṣalau durvṛṣalāḥ
Vocativedurvṛṣala durvṛṣalau durvṛṣalāḥ
Accusativedurvṛṣalam durvṛṣalau durvṛṣalān
Instrumentaldurvṛṣalena durvṛṣalābhyām durvṛṣalaiḥ durvṛṣalebhiḥ
Dativedurvṛṣalāya durvṛṣalābhyām durvṛṣalebhyaḥ
Ablativedurvṛṣalāt durvṛṣalābhyām durvṛṣalebhyaḥ
Genitivedurvṛṣalasya durvṛṣalayoḥ durvṛṣalānām
Locativedurvṛṣale durvṛṣalayoḥ durvṛṣaleṣu

Compound durvṛṣala -

Adverb -durvṛṣalam -durvṛṣalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria