Declension table of ?durvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativedurvṛṣṭiḥ durvṛṣṭī durvṛṣṭayaḥ
Vocativedurvṛṣṭe durvṛṣṭī durvṛṣṭayaḥ
Accusativedurvṛṣṭim durvṛṣṭī durvṛṣṭīḥ
Instrumentaldurvṛṣṭyā durvṛṣṭibhyām durvṛṣṭibhiḥ
Dativedurvṛṣṭyai durvṛṣṭaye durvṛṣṭibhyām durvṛṣṭibhyaḥ
Ablativedurvṛṣṭyāḥ durvṛṣṭeḥ durvṛṣṭibhyām durvṛṣṭibhyaḥ
Genitivedurvṛṣṭyāḥ durvṛṣṭeḥ durvṛṣṭyoḥ durvṛṣṭīnām
Locativedurvṛṣṭyām durvṛṣṭau durvṛṣṭyoḥ durvṛṣṭiṣu

Compound durvṛṣṭi -

Adverb -durvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria