Declension table of durūha

Deva

NeuterSingularDualPlural
Nominativedurūham durūhe durūhāṇi
Vocativedurūha durūhe durūhāṇi
Accusativedurūham durūhe durūhāṇi
Instrumentaldurūheṇa durūhābhyām durūhaiḥ
Dativedurūhāya durūhābhyām durūhebhyaḥ
Ablativedurūhāt durūhābhyām durūhebhyaḥ
Genitivedurūhasya durūhayoḥ durūhāṇām
Locativedurūhe durūhayoḥ durūheṣu

Compound durūha -

Adverb -durūham -durūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria