Declension table of ?durutsahā

Deva

FeminineSingularDualPlural
Nominativedurutsahā durutsahe durutsahāḥ
Vocativedurutsahe durutsahe durutsahāḥ
Accusativedurutsahām durutsahe durutsahāḥ
Instrumentaldurutsahayā durutsahābhyām durutsahābhiḥ
Dativedurutsahāyai durutsahābhyām durutsahābhyaḥ
Ablativedurutsahāyāḥ durutsahābhyām durutsahābhyaḥ
Genitivedurutsahāyāḥ durutsahayoḥ durutsahānām
Locativedurutsahāyām durutsahayoḥ durutsahāsu

Adverb -durutsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria