Declension table of ?durutsaha

Deva

NeuterSingularDualPlural
Nominativedurutsaham durutsahe durutsahāni
Vocativedurutsaha durutsahe durutsahāni
Accusativedurutsaham durutsahe durutsahāni
Instrumentaldurutsahena durutsahābhyām durutsahaiḥ
Dativedurutsahāya durutsahābhyām durutsahebhyaḥ
Ablativedurutsahāt durutsahābhyām durutsahebhyaḥ
Genitivedurutsahasya durutsahayoḥ durutsahānām
Locativedurutsahe durutsahayoḥ durutsaheṣu

Compound durutsaha -

Adverb -durutsaham -durutsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria