Declension table of ?durutsaha

Deva

MasculineSingularDualPlural
Nominativedurutsahaḥ durutsahau durutsahāḥ
Vocativedurutsaha durutsahau durutsahāḥ
Accusativedurutsaham durutsahau durutsahān
Instrumentaldurutsahena durutsahābhyām durutsahaiḥ durutsahebhiḥ
Dativedurutsahāya durutsahābhyām durutsahebhyaḥ
Ablativedurutsahāt durutsahābhyām durutsahebhyaḥ
Genitivedurutsahasya durutsahayoḥ durutsahānām
Locativedurutsahe durutsahayoḥ durutsaheṣu

Compound durutsaha -

Adverb -durutsaham -durutsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria