Declension table of ?durutsāha

Deva

NeuterSingularDualPlural
Nominativedurutsāham durutsāhe durutsāhāni
Vocativedurutsāha durutsāhe durutsāhāni
Accusativedurutsāham durutsāhe durutsāhāni
Instrumentaldurutsāhena durutsāhābhyām durutsāhaiḥ
Dativedurutsāhāya durutsāhābhyām durutsāhebhyaḥ
Ablativedurutsāhāt durutsāhābhyām durutsāhebhyaḥ
Genitivedurutsāhasya durutsāhayoḥ durutsāhānām
Locativedurutsāhe durutsāhayoḥ durutsāheṣu

Compound durutsāha -

Adverb -durutsāham -durutsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria