Declension table of ?durupayuktā

Deva

FeminineSingularDualPlural
Nominativedurupayuktā durupayukte durupayuktāḥ
Vocativedurupayukte durupayukte durupayuktāḥ
Accusativedurupayuktām durupayukte durupayuktāḥ
Instrumentaldurupayuktayā durupayuktābhyām durupayuktābhiḥ
Dativedurupayuktāyai durupayuktābhyām durupayuktābhyaḥ
Ablativedurupayuktāyāḥ durupayuktābhyām durupayuktābhyaḥ
Genitivedurupayuktāyāḥ durupayuktayoḥ durupayuktānām
Locativedurupayuktāyām durupayuktayoḥ durupayuktāsu

Adverb -durupayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria