Declension table of ?durupasthāna

Deva

NeuterSingularDualPlural
Nominativedurupasthānam durupasthāne durupasthānāni
Vocativedurupasthāna durupasthāne durupasthānāni
Accusativedurupasthānam durupasthāne durupasthānāni
Instrumentaldurupasthānena durupasthānābhyām durupasthānaiḥ
Dativedurupasthānāya durupasthānābhyām durupasthānebhyaḥ
Ablativedurupasthānāt durupasthānābhyām durupasthānebhyaḥ
Genitivedurupasthānasya durupasthānayoḥ durupasthānānām
Locativedurupasthāne durupasthānayoḥ durupasthāneṣu

Compound durupasthāna -

Adverb -durupasthānam -durupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria