Declension table of ?durupasthāna

Deva

MasculineSingularDualPlural
Nominativedurupasthānaḥ durupasthānau durupasthānāḥ
Vocativedurupasthāna durupasthānau durupasthānāḥ
Accusativedurupasthānam durupasthānau durupasthānān
Instrumentaldurupasthānena durupasthānābhyām durupasthānaiḥ durupasthānebhiḥ
Dativedurupasthānāya durupasthānābhyām durupasthānebhyaḥ
Ablativedurupasthānāt durupasthānābhyām durupasthānebhyaḥ
Genitivedurupasthānasya durupasthānayoḥ durupasthānānām
Locativedurupasthāne durupasthānayoḥ durupasthāneṣu

Compound durupasthāna -

Adverb -durupasthānam -durupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria