Declension table of ?durupasarpin

Deva

NeuterSingularDualPlural
Nominativedurupasarpi durupasarpiṇī durupasarpīṇi
Vocativedurupasarpin durupasarpi durupasarpiṇī durupasarpīṇi
Accusativedurupasarpi durupasarpiṇī durupasarpīṇi
Instrumentaldurupasarpiṇā durupasarpibhyām durupasarpibhiḥ
Dativedurupasarpiṇe durupasarpibhyām durupasarpibhyaḥ
Ablativedurupasarpiṇaḥ durupasarpibhyām durupasarpibhyaḥ
Genitivedurupasarpiṇaḥ durupasarpiṇoḥ durupasarpiṇām
Locativedurupasarpiṇi durupasarpiṇoḥ durupasarpiṣu

Compound durupasarpi -

Adverb -durupasarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria