Declension table of ?durupasadā

Deva

FeminineSingularDualPlural
Nominativedurupasadā durupasade durupasadāḥ
Vocativedurupasade durupasade durupasadāḥ
Accusativedurupasadām durupasade durupasadāḥ
Instrumentaldurupasadayā durupasadābhyām durupasadābhiḥ
Dativedurupasadāyai durupasadābhyām durupasadābhyaḥ
Ablativedurupasadāyāḥ durupasadābhyām durupasadābhyaḥ
Genitivedurupasadāyāḥ durupasadayoḥ durupasadānām
Locativedurupasadāyām durupasadayoḥ durupasadāsu

Adverb -durupasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria